Declension table of adhīra

Deva

NeuterSingularDualPlural
Nominativeadhīram adhīre adhīrāṇi
Vocativeadhīra adhīre adhīrāṇi
Accusativeadhīram adhīre adhīrāṇi
Instrumentaladhīreṇa adhīrābhyām adhīraiḥ
Dativeadhīrāya adhīrābhyām adhīrebhyaḥ
Ablativeadhīrāt adhīrābhyām adhīrebhyaḥ
Genitiveadhīrasya adhīrayoḥ adhīrāṇām
Locativeadhīre adhīrayoḥ adhīreṣu

Compound adhīra -

Adverb -adhīram -adhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria