Declension table of adhīra

Deva

MasculineSingularDualPlural
Nominativeadhīraḥ adhīrau adhīrāḥ
Vocativeadhīra adhīrau adhīrāḥ
Accusativeadhīram adhīrau adhīrān
Instrumentaladhīreṇa adhīrābhyām adhīraiḥ adhīrebhiḥ
Dativeadhīrāya adhīrābhyām adhīrebhyaḥ
Ablativeadhīrāt adhīrābhyām adhīrebhyaḥ
Genitiveadhīrasya adhīrayoḥ adhīrāṇām
Locativeadhīre adhīrayoḥ adhīreṣu

Compound adhīra -

Adverb -adhīram -adhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria