Declension table of adhīnatva

Deva

NeuterSingularDualPlural
Nominativeadhīnatvam adhīnatve adhīnatvāni
Vocativeadhīnatva adhīnatve adhīnatvāni
Accusativeadhīnatvam adhīnatve adhīnatvāni
Instrumentaladhīnatvena adhīnatvābhyām adhīnatvaiḥ
Dativeadhīnatvāya adhīnatvābhyām adhīnatvebhyaḥ
Ablativeadhīnatvāt adhīnatvābhyām adhīnatvebhyaḥ
Genitiveadhīnatvasya adhīnatvayoḥ adhīnatvānām
Locativeadhīnatve adhīnatvayoḥ adhīnatveṣu

Compound adhīnatva -

Adverb -adhīnatvam -adhīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria