Declension table of adhīna

Deva

NeuterSingularDualPlural
Nominativeadhīnam adhīne adhīnāni
Vocativeadhīna adhīne adhīnāni
Accusativeadhīnam adhīne adhīnāni
Instrumentaladhīnena adhīnābhyām adhīnaiḥ
Dativeadhīnāya adhīnābhyām adhīnebhyaḥ
Ablativeadhīnāt adhīnābhyām adhīnebhyaḥ
Genitiveadhīnasya adhīnayoḥ adhīnānām
Locativeadhīne adhīnayoḥ adhīneṣu

Compound adhīna -

Adverb -adhīnam -adhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria