Declension table of adhīkāra

Deva

MasculineSingularDualPlural
Nominativeadhīkāraḥ adhīkārau adhīkārāḥ
Vocativeadhīkāra adhīkārau adhīkārāḥ
Accusativeadhīkāram adhīkārau adhīkārān
Instrumentaladhīkāreṇa adhīkārābhyām adhīkāraiḥ
Dativeadhīkārāya adhīkārābhyām adhīkārebhyaḥ
Ablativeadhīkārāt adhīkārābhyām adhīkārebhyaḥ
Genitiveadhīkārasya adhīkārayoḥ adhīkārāṇām
Locativeadhīkāre adhīkārayoḥ adhīkāreṣu

Compound adhīkāra -

Adverb -adhīkāram -adhīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria