Declension table of adhīkṣaka

Deva

MasculineSingularDualPlural
Nominativeadhīkṣakaḥ adhīkṣakau adhīkṣakāḥ
Vocativeadhīkṣaka adhīkṣakau adhīkṣakāḥ
Accusativeadhīkṣakam adhīkṣakau adhīkṣakān
Instrumentaladhīkṣakeṇa adhīkṣakābhyām adhīkṣakaiḥ adhīkṣakebhiḥ
Dativeadhīkṣakāya adhīkṣakābhyām adhīkṣakebhyaḥ
Ablativeadhīkṣakāt adhīkṣakābhyām adhīkṣakebhyaḥ
Genitiveadhīkṣakasya adhīkṣakayoḥ adhīkṣakāṇām
Locativeadhīkṣake adhīkṣakayoḥ adhīkṣakeṣu

Compound adhīkṣaka -

Adverb -adhīkṣakam -adhīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria