Declension table of adhiguṇa

Deva

NeuterSingularDualPlural
Nominativeadhiguṇam adhiguṇe adhiguṇāni
Vocativeadhiguṇa adhiguṇe adhiguṇāni
Accusativeadhiguṇam adhiguṇe adhiguṇāni
Instrumentaladhiguṇena adhiguṇābhyām adhiguṇaiḥ
Dativeadhiguṇāya adhiguṇābhyām adhiguṇebhyaḥ
Ablativeadhiguṇāt adhiguṇābhyām adhiguṇebhyaḥ
Genitiveadhiguṇasya adhiguṇayoḥ adhiguṇānām
Locativeadhiguṇe adhiguṇayoḥ adhiguṇeṣu

Compound adhiguṇa -

Adverb -adhiguṇam -adhiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria