Declension table of adhigatya

Deva

NeuterSingularDualPlural
Nominativeadhigatyam adhigatye adhigatyāni
Vocativeadhigatya adhigatye adhigatyāni
Accusativeadhigatyam adhigatye adhigatyāni
Instrumentaladhigatyena adhigatyābhyām adhigatyaiḥ
Dativeadhigatyāya adhigatyābhyām adhigatyebhyaḥ
Ablativeadhigatyāt adhigatyābhyām adhigatyebhyaḥ
Genitiveadhigatyasya adhigatyayoḥ adhigatyānām
Locativeadhigatye adhigatyayoḥ adhigatyeṣu

Compound adhigatya -

Adverb -adhigatyam -adhigatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria