Declension table of adhigata

Deva

MasculineSingularDualPlural
Nominativeadhigataḥ adhigatau adhigatāḥ
Vocativeadhigata adhigatau adhigatāḥ
Accusativeadhigatam adhigatau adhigatān
Instrumentaladhigatena adhigatābhyām adhigataiḥ adhigatebhiḥ
Dativeadhigatāya adhigatābhyām adhigatebhyaḥ
Ablativeadhigatāt adhigatābhyām adhigatebhyaḥ
Genitiveadhigatasya adhigatayoḥ adhigatānām
Locativeadhigate adhigatayoḥ adhigateṣu

Compound adhigata -

Adverb -adhigatam -adhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria