Declension table of adhigama

Deva

MasculineSingularDualPlural
Nominativeadhigamaḥ adhigamau adhigamāḥ
Vocativeadhigama adhigamau adhigamāḥ
Accusativeadhigamam adhigamau adhigamān
Instrumentaladhigamena adhigamābhyām adhigamaiḥ adhigamebhiḥ
Dativeadhigamāya adhigamābhyām adhigamebhyaḥ
Ablativeadhigamāt adhigamābhyām adhigamebhyaḥ
Genitiveadhigamasya adhigamayoḥ adhigamānām
Locativeadhigame adhigamayoḥ adhigameṣu

Compound adhigama -

Adverb -adhigamam -adhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria