Declension table of adhidaivika

Deva

MasculineSingularDualPlural
Nominativeadhidaivikaḥ adhidaivikau adhidaivikāḥ
Vocativeadhidaivika adhidaivikau adhidaivikāḥ
Accusativeadhidaivikam adhidaivikau adhidaivikān
Instrumentaladhidaivikena adhidaivikābhyām adhidaivikaiḥ adhidaivikebhiḥ
Dativeadhidaivikāya adhidaivikābhyām adhidaivikebhyaḥ
Ablativeadhidaivikāt adhidaivikābhyām adhidaivikebhyaḥ
Genitiveadhidaivikasya adhidaivikayoḥ adhidaivikānām
Locativeadhidaivike adhidaivikayoḥ adhidaivikeṣu

Compound adhidaivika -

Adverb -adhidaivikam -adhidaivikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria