Declension table of adhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeadhiṣṭhitaḥ adhiṣṭhitau adhiṣṭhitāḥ
Vocativeadhiṣṭhita adhiṣṭhitau adhiṣṭhitāḥ
Accusativeadhiṣṭhitam adhiṣṭhitau adhiṣṭhitān
Instrumentaladhiṣṭhitena adhiṣṭhitābhyām adhiṣṭhitaiḥ adhiṣṭhitebhiḥ
Dativeadhiṣṭhitāya adhiṣṭhitābhyām adhiṣṭhitebhyaḥ
Ablativeadhiṣṭhitāt adhiṣṭhitābhyām adhiṣṭhitebhyaḥ
Genitiveadhiṣṭhitasya adhiṣṭhitayoḥ adhiṣṭhitānām
Locativeadhiṣṭhite adhiṣṭhitayoḥ adhiṣṭhiteṣu

Compound adhiṣṭhita -

Adverb -adhiṣṭhitam -adhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria