Declension table of adhiṣṭhātṛtva

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhātṛtvam adhiṣṭhātṛtve adhiṣṭhātṛtvāni
Vocativeadhiṣṭhātṛtva adhiṣṭhātṛtve adhiṣṭhātṛtvāni
Accusativeadhiṣṭhātṛtvam adhiṣṭhātṛtve adhiṣṭhātṛtvāni
Instrumentaladhiṣṭhātṛtvena adhiṣṭhātṛtvābhyām adhiṣṭhātṛtvaiḥ
Dativeadhiṣṭhātṛtvāya adhiṣṭhātṛtvābhyām adhiṣṭhātṛtvebhyaḥ
Ablativeadhiṣṭhātṛtvāt adhiṣṭhātṛtvābhyām adhiṣṭhātṛtvebhyaḥ
Genitiveadhiṣṭhātṛtvasya adhiṣṭhātṛtvayoḥ adhiṣṭhātṛtvānām
Locativeadhiṣṭhātṛtve adhiṣṭhātṛtvayoḥ adhiṣṭhātṛtveṣu

Compound adhiṣṭhātṛtva -

Adverb -adhiṣṭhātṛtvam -adhiṣṭhātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria