Declension table of adhiṣṭhātṛ

Deva

MasculineSingularDualPlural
Nominativeadhiṣṭhātā adhiṣṭhātārau adhiṣṭhātāraḥ
Vocativeadhiṣṭhātaḥ adhiṣṭhātārau adhiṣṭhātāraḥ
Accusativeadhiṣṭhātāram adhiṣṭhātārau adhiṣṭhātṝn
Instrumentaladhiṣṭhātrā adhiṣṭhātṛbhyām adhiṣṭhātṛbhiḥ
Dativeadhiṣṭhātre adhiṣṭhātṛbhyām adhiṣṭhātṛbhyaḥ
Ablativeadhiṣṭhātuḥ adhiṣṭhātṛbhyām adhiṣṭhātṛbhyaḥ
Genitiveadhiṣṭhātuḥ adhiṣṭhātroḥ adhiṣṭhātṝṇām
Locativeadhiṣṭhātari adhiṣṭhātroḥ adhiṣṭhātṛṣu

Compound adhiṣṭhātṛ -

Adverb -adhiṣṭhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria