Declension table of adhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhānam adhiṣṭhāne adhiṣṭhānāni
Vocativeadhiṣṭhāna adhiṣṭhāne adhiṣṭhānāni
Accusativeadhiṣṭhānam adhiṣṭhāne adhiṣṭhānāni
Instrumentaladhiṣṭhānena adhiṣṭhānābhyām adhiṣṭhānaiḥ
Dativeadhiṣṭhānāya adhiṣṭhānābhyām adhiṣṭhānebhyaḥ
Ablativeadhiṣṭhānāt adhiṣṭhānābhyām adhiṣṭhānebhyaḥ
Genitiveadhiṣṭhānasya adhiṣṭhānayoḥ adhiṣṭhānānām
Locativeadhiṣṭhāne adhiṣṭhānayoḥ adhiṣṭhāneṣu

Compound adhiṣṭhāna -

Adverb -adhiṣṭhānam -adhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria