Declension table of adhenu

Deva

NeuterSingularDualPlural
Nominativeadhenu adhenunī adhenūni
Vocativeadhenu adhenunī adhenūni
Accusativeadhenu adhenunī adhenūni
Instrumentaladhenunā adhenubhyām adhenubhiḥ
Dativeadhenune adhenubhyām adhenubhyaḥ
Ablativeadhenunaḥ adhenubhyām adhenubhyaḥ
Genitiveadhenunaḥ adhenunoḥ adhenūnām
Locativeadhenuni adhenunoḥ adhenuṣu

Compound adhenu -

Adverb -adhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria