Declension table of adhenu

Deva

FeminineSingularDualPlural
Nominativeadhenuḥ adhenū adhenavaḥ
Vocativeadheno adhenū adhenavaḥ
Accusativeadhenum adhenū adhenūḥ
Instrumentaladhenvā adhenubhyām adhenubhiḥ
Dativeadhenvai adhenave adhenubhyām adhenubhyaḥ
Ablativeadhenvāḥ adhenoḥ adhenubhyām adhenubhyaḥ
Genitiveadhenvāḥ adhenoḥ adhenvoḥ adhenūnām
Locativeadhenvām adhenau adhenvoḥ adhenuṣu

Compound adhenu -

Adverb -adhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria