Declension table of adhaścaraṇāvapāta

Deva

NeuterSingularDualPlural
Nominativeadhaścaraṇāvapātam adhaścaraṇāvapāte adhaścaraṇāvapātāni
Vocativeadhaścaraṇāvapāta adhaścaraṇāvapāte adhaścaraṇāvapātāni
Accusativeadhaścaraṇāvapātam adhaścaraṇāvapāte adhaścaraṇāvapātāni
Instrumentaladhaścaraṇāvapātena adhaścaraṇāvapātābhyām adhaścaraṇāvapātaiḥ
Dativeadhaścaraṇāvapātāya adhaścaraṇāvapātābhyām adhaścaraṇāvapātebhyaḥ
Ablativeadhaścaraṇāvapātāt adhaścaraṇāvapātābhyām adhaścaraṇāvapātebhyaḥ
Genitiveadhaścaraṇāvapātasya adhaścaraṇāvapātayoḥ adhaścaraṇāvapātānām
Locativeadhaścaraṇāvapāte adhaścaraṇāvapātayoḥ adhaścaraṇāvapāteṣu

Compound adhaścaraṇāvapāta -

Adverb -adhaścaraṇāvapātam -adhaścaraṇāvapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria