Declension table of adhaścaraṇāvapāta

Deva

MasculineSingularDualPlural
Nominativeadhaścaraṇāvapātaḥ adhaścaraṇāvapātau adhaścaraṇāvapātāḥ
Vocativeadhaścaraṇāvapāta adhaścaraṇāvapātau adhaścaraṇāvapātāḥ
Accusativeadhaścaraṇāvapātam adhaścaraṇāvapātau adhaścaraṇāvapātān
Instrumentaladhaścaraṇāvapātena adhaścaraṇāvapātābhyām adhaścaraṇāvapātaiḥ adhaścaraṇāvapātebhiḥ
Dativeadhaścaraṇāvapātāya adhaścaraṇāvapātābhyām adhaścaraṇāvapātebhyaḥ
Ablativeadhaścaraṇāvapātāt adhaścaraṇāvapātābhyām adhaścaraṇāvapātebhyaḥ
Genitiveadhaścaraṇāvapātasya adhaścaraṇāvapātayoḥ adhaścaraṇāvapātānām
Locativeadhaścaraṇāvapāte adhaścaraṇāvapātayoḥ adhaścaraṇāvapāteṣu

Compound adhaścaraṇāvapāta -

Adverb -adhaścaraṇāvapātam -adhaścaraṇāvapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria