Declension table of adharmya

Deva

MasculineSingularDualPlural
Nominativeadharmyaḥ adharmyau adharmyāḥ
Vocativeadharmya adharmyau adharmyāḥ
Accusativeadharmyam adharmyau adharmyān
Instrumentaladharmyeṇa adharmyābhyām adharmyaiḥ adharmyebhiḥ
Dativeadharmyāya adharmyābhyām adharmyebhyaḥ
Ablativeadharmyāt adharmyābhyām adharmyebhyaḥ
Genitiveadharmyasya adharmyayoḥ adharmyāṇām
Locativeadharmye adharmyayoḥ adharmyeṣu

Compound adharmya -

Adverb -adharmyam -adharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria