Declension table of adharmajugupsu

Deva

MasculineSingularDualPlural
Nominativeadharmajugupsuḥ adharmajugupsū adharmajugupsavaḥ
Vocativeadharmajugupso adharmajugupsū adharmajugupsavaḥ
Accusativeadharmajugupsum adharmajugupsū adharmajugupsūn
Instrumentaladharmajugupsunā adharmajugupsubhyām adharmajugupsubhiḥ
Dativeadharmajugupsave adharmajugupsubhyām adharmajugupsubhyaḥ
Ablativeadharmajugupsoḥ adharmajugupsubhyām adharmajugupsubhyaḥ
Genitiveadharmajugupsoḥ adharmajugupsvoḥ adharmajugupsūnām
Locativeadharmajugupsau adharmajugupsvoḥ adharmajugupsuṣu

Compound adharmajugupsu -

Adverb -adharmajugupsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria