Declension table of adharmacārin_1

Deva

NeuterSingularDualPlural
Nominativeadharmacāri adharmacāriṇī adharmacārīṇi
Vocativeadharmacārin adharmacāri adharmacāriṇī adharmacārīṇi
Accusativeadharmacāri adharmacāriṇī adharmacārīṇi
Instrumentaladharmacāriṇā adharmacāribhyām adharmacāribhiḥ
Dativeadharmacāriṇe adharmacāribhyām adharmacāribhyaḥ
Ablativeadharmacāriṇaḥ adharmacāribhyām adharmacāribhyaḥ
Genitiveadharmacāriṇaḥ adharmacāriṇoḥ adharmacāriṇām
Locativeadharmacāriṇi adharmacāriṇoḥ adharmacāriṣu

Compound adharmacāri -

Adverb -adharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria