सुबन्तावली अधरहनु

Roma

स्त्रीएकद्विबहु
प्रथमाअधरहनुः अधरहनू अधरहनवः
सम्बोधनम्अधरहनो अधरहनू अधरहनवः
द्वितीयाअधरहनुम् अधरहनू अधरहनूः
तृतीयाअधरहन्वा अधरहनुभ्याम् अधरहनुभिः
चतुर्थीअधरहन्वै अधरहनवे अधरहनुभ्याम् अधरहनुभ्यः
पञ्चमीअधरहन्वाः अधरहनोः अधरहनुभ्याम् अधरहनुभ्यः
षष्ठीअधरहन्वाः अधरहनोः अधरहन्वोः अधरहनूनाम्
सप्तमीअधरहन्वाम् अधरहनौ अधरहन्वोः अधरहनुषु

समास अधरहनु

अव्यय ॰अधरहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria