सुबन्तावली अधरारणि

Roma

स्त्रीएकद्विबहु
प्रथमाअधरारणिः अधरारणी अधरारणयः
सम्बोधनम्अधरारणे अधरारणी अधरारणयः
द्वितीयाअधरारणिम् अधरारणी अधरारणीः
तृतीयाअधरारण्या अधरारणिभ्याम् अधरारणिभिः
चतुर्थीअधरारण्यै अधरारणये अधरारणिभ्याम् अधरारणिभ्यः
पञ्चमीअधरारण्याः अधरारणेः अधरारणिभ्याम् अधरारणिभ्यः
षष्ठीअधरारण्याः अधरारणेः अधरारण्योः अधरारणीनाम्
सप्तमीअधरारण्याम् अधरारणौ अधरारण्योः अधरारणिषु

समास अधरारणि

अव्यय ॰अधरारणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria