Declension table of adharāraṇi

Deva

FeminineSingularDualPlural
Nominativeadharāraṇiḥ adharāraṇī adharāraṇayaḥ
Vocativeadharāraṇe adharāraṇī adharāraṇayaḥ
Accusativeadharāraṇim adharāraṇī adharāraṇīḥ
Instrumentaladharāraṇyā adharāraṇibhyām adharāraṇibhiḥ
Dativeadharāraṇyai adharāraṇaye adharāraṇibhyām adharāraṇibhyaḥ
Ablativeadharāraṇyāḥ adharāraṇeḥ adharāraṇibhyām adharāraṇibhyaḥ
Genitiveadharāraṇyāḥ adharāraṇeḥ adharāraṇyoḥ adharāraṇīnām
Locativeadharāraṇyām adharāraṇau adharāraṇyoḥ adharāraṇiṣu

Compound adharāraṇi -

Adverb -adharāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria