Declension table of adhanya

Deva

NeuterSingularDualPlural
Nominativeadhanyam adhanye adhanyāni
Vocativeadhanya adhanye adhanyāni
Accusativeadhanyam adhanye adhanyāni
Instrumentaladhanyena adhanyābhyām adhanyaiḥ
Dativeadhanyāya adhanyābhyām adhanyebhyaḥ
Ablativeadhanyāt adhanyābhyām adhanyebhyaḥ
Genitiveadhanyasya adhanyayoḥ adhanyānām
Locativeadhanye adhanyayoḥ adhanyeṣu

Compound adhanya -

Adverb -adhanyam -adhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria