Declension table of adhana

Deva

MasculineSingularDualPlural
Nominativeadhanaḥ adhanau adhanāḥ
Vocativeadhana adhanau adhanāḥ
Accusativeadhanam adhanau adhanān
Instrumentaladhanena adhanābhyām adhanaiḥ adhanebhiḥ
Dativeadhanāya adhanābhyām adhanebhyaḥ
Ablativeadhanāt adhanābhyām adhanebhyaḥ
Genitiveadhanasya adhanayoḥ adhanānām
Locativeadhane adhanayoḥ adhaneṣu

Compound adhana -

Adverb -adhanam -adhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria