Declension table of adhama

Deva

NeuterSingularDualPlural
Nominativeadhamam adhame adhamāni
Vocativeadhama adhame adhamāni
Accusativeadhamam adhame adhamāni
Instrumentaladhamena adhamābhyām adhamaiḥ
Dativeadhamāya adhamābhyām adhamebhyaḥ
Ablativeadhamāt adhamābhyām adhamebhyaḥ
Genitiveadhamasya adhamayoḥ adhamānām
Locativeadhame adhamayoḥ adhameṣu

Compound adhama -

Adverb -adhamam -adhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria