Declension table of adhama

Deva

MasculineSingularDualPlural
Nominativeadhamaḥ adhamau adhamāḥ
Vocativeadhama adhamau adhamāḥ
Accusativeadhamam adhamau adhamān
Instrumentaladhamena adhamābhyām adhamaiḥ adhamebhiḥ
Dativeadhamāya adhamābhyām adhamebhyaḥ
Ablativeadhamāt adhamābhyām adhamebhyaḥ
Genitiveadhamasya adhamayoḥ adhamānām
Locativeadhame adhamayoḥ adhameṣu

Compound adhama -

Adverb -adhamam -adhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria