Declension table of adhātu

Deva

MasculineSingularDualPlural
Nominativeadhātuḥ adhātū adhātavaḥ
Vocativeadhāto adhātū adhātavaḥ
Accusativeadhātum adhātū adhātūn
Instrumentaladhātunā adhātubhyām adhātubhiḥ
Dativeadhātave adhātubhyām adhātubhyaḥ
Ablativeadhātoḥ adhātubhyām adhātubhyaḥ
Genitiveadhātoḥ adhātvoḥ adhātūnām
Locativeadhātau adhātvoḥ adhātuṣu

Compound adhātu -

Adverb -adhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria