Declension table of adhaḥśāyin

Deva

NeuterSingularDualPlural
Nominativeadhaḥśāyi adhaḥśāyinī adhaḥśāyīni
Vocativeadhaḥśāyin adhaḥśāyi adhaḥśāyinī adhaḥśāyīni
Accusativeadhaḥśāyi adhaḥśāyinī adhaḥśāyīni
Instrumentaladhaḥśāyinā adhaḥśāyibhyām adhaḥśāyibhiḥ
Dativeadhaḥśāyine adhaḥśāyibhyām adhaḥśāyibhyaḥ
Ablativeadhaḥśāyinaḥ adhaḥśāyibhyām adhaḥśāyibhyaḥ
Genitiveadhaḥśāyinaḥ adhaḥśāyinoḥ adhaḥśāyinām
Locativeadhaḥśāyini adhaḥśāyinoḥ adhaḥśāyiṣu

Compound adhaḥśāyi -

Adverb -adhaḥśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria