Declension table of adhaḥśāyin

Deva

MasculineSingularDualPlural
Nominativeadhaḥśāyī adhaḥśāyinau adhaḥśāyinaḥ
Vocativeadhaḥśāyin adhaḥśāyinau adhaḥśāyinaḥ
Accusativeadhaḥśāyinam adhaḥśāyinau adhaḥśāyinaḥ
Instrumentaladhaḥśāyinā adhaḥśāyibhyām adhaḥśāyibhiḥ
Dativeadhaḥśāyine adhaḥśāyibhyām adhaḥśāyibhyaḥ
Ablativeadhaḥśāyinaḥ adhaḥśāyibhyām adhaḥśāyibhyaḥ
Genitiveadhaḥśāyinaḥ adhaḥśāyinoḥ adhaḥśāyinām
Locativeadhaḥśāyini adhaḥśāyinoḥ adhaḥśāyiṣu

Compound adhaḥśāyi -

Adverb -adhaḥśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria