Declension table of adhaḥśākha

Deva

NeuterSingularDualPlural
Nominativeadhaḥśākham adhaḥśākhe adhaḥśākhāni
Vocativeadhaḥśākha adhaḥśākhe adhaḥśākhāni
Accusativeadhaḥśākham adhaḥśākhe adhaḥśākhāni
Instrumentaladhaḥśākhena adhaḥśākhābhyām adhaḥśākhaiḥ
Dativeadhaḥśākhāya adhaḥśākhābhyām adhaḥśākhebhyaḥ
Ablativeadhaḥśākhāt adhaḥśākhābhyām adhaḥśākhebhyaḥ
Genitiveadhaḥśākhasya adhaḥśākhayoḥ adhaḥśākhānām
Locativeadhaḥśākhe adhaḥśākhayoḥ adhaḥśākheṣu

Compound adhaḥśākha -

Adverb -adhaḥśākham -adhaḥśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria