Declension table of adhaḥśākha

Deva

MasculineSingularDualPlural
Nominativeadhaḥśākhaḥ adhaḥśākhau adhaḥśākhāḥ
Vocativeadhaḥśākha adhaḥśākhau adhaḥśākhāḥ
Accusativeadhaḥśākham adhaḥśākhau adhaḥśākhān
Instrumentaladhaḥśākhena adhaḥśākhābhyām adhaḥśākhaiḥ adhaḥśākhebhiḥ
Dativeadhaḥśākhāya adhaḥśākhābhyām adhaḥśākhebhyaḥ
Ablativeadhaḥśākhāt adhaḥśākhābhyām adhaḥśākhebhyaḥ
Genitiveadhaḥśākhasya adhaḥśākhayoḥ adhaḥśākhānām
Locativeadhaḥśākhe adhaḥśākhayoḥ adhaḥśākheṣu

Compound adhaḥśākha -

Adverb -adhaḥśākham -adhaḥśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria