Declension table of adhaḥprastara

Deva

MasculineSingularDualPlural
Nominativeadhaḥprastaraḥ adhaḥprastarau adhaḥprastarāḥ
Vocativeadhaḥprastara adhaḥprastarau adhaḥprastarāḥ
Accusativeadhaḥprastaram adhaḥprastarau adhaḥprastarān
Instrumentaladhaḥprastareṇa adhaḥprastarābhyām adhaḥprastaraiḥ adhaḥprastarebhiḥ
Dativeadhaḥprastarāya adhaḥprastarābhyām adhaḥprastarebhyaḥ
Ablativeadhaḥprastarāt adhaḥprastarābhyām adhaḥprastarebhyaḥ
Genitiveadhaḥprastarasya adhaḥprastarayoḥ adhaḥprastarāṇām
Locativeadhaḥprastare adhaḥprastarayoḥ adhaḥprastareṣu

Compound adhaḥprastara -

Adverb -adhaḥprastaram -adhaḥprastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria