Declension table of adhṛta

Deva

MasculineSingularDualPlural
Nominativeadhṛtaḥ adhṛtau adhṛtāḥ
Vocativeadhṛta adhṛtau adhṛtāḥ
Accusativeadhṛtam adhṛtau adhṛtān
Instrumentaladhṛtena adhṛtābhyām adhṛtaiḥ adhṛtebhiḥ
Dativeadhṛtāya adhṛtābhyām adhṛtebhyaḥ
Ablativeadhṛtāt adhṛtābhyām adhṛtebhyaḥ
Genitiveadhṛtasya adhṛtayoḥ adhṛtānām
Locativeadhṛte adhṛtayoḥ adhṛteṣu

Compound adhṛta -

Adverb -adhṛtam -adhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria