Declension table of adatta

Deva

MasculineSingularDualPlural
Nominativeadattaḥ adattau adattāḥ
Vocativeadatta adattau adattāḥ
Accusativeadattam adattau adattān
Instrumentaladattena adattābhyām adattaiḥ
Dativeadattāya adattābhyām adattebhyaḥ
Ablativeadattāt adattābhyām adattebhyaḥ
Genitiveadattasya adattayoḥ adattānām
Locativeadatte adattayoḥ adatteṣu

Compound adatta -

Adverb -adattam -adattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria