Declension table of adādi

Deva

NeuterSingularDualPlural
Nominativeadādi adādinī adādīni
Vocativeadādi adādinī adādīni
Accusativeadādi adādinī adādīni
Instrumentaladādinā adādibhyām adādibhiḥ
Dativeadādine adādibhyām adādibhyaḥ
Ablativeadādinaḥ adādibhyām adādibhyaḥ
Genitiveadādinaḥ adādinoḥ adādīnām
Locativeadādini adādinoḥ adādiṣu

Compound adādi -

Adverb -adādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria