Declension table of adādi

Deva

MasculineSingularDualPlural
Nominativeadādiḥ adādī adādayaḥ
Vocativeadāde adādī adādayaḥ
Accusativeadādim adādī adādīn
Instrumentaladādinā adādibhyām adādibhiḥ
Dativeadādaye adādibhyām adādibhyaḥ
Ablativeadādeḥ adādibhyām adādibhyaḥ
Genitiveadādeḥ adādyoḥ adādīnām
Locativeadādau adādyoḥ adādiṣu

Compound adādi -

Adverb -adādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria