Declension table of adṛśya

Deva

NeuterSingularDualPlural
Nominativeadṛśyam adṛśye adṛśyāni
Vocativeadṛśya adṛśye adṛśyāni
Accusativeadṛśyam adṛśye adṛśyāni
Instrumentaladṛśyena adṛśyābhyām adṛśyaiḥ
Dativeadṛśyāya adṛśyābhyām adṛśyebhyaḥ
Ablativeadṛśyāt adṛśyābhyām adṛśyebhyaḥ
Genitiveadṛśyasya adṛśyayoḥ adṛśyānām
Locativeadṛśye adṛśyayoḥ adṛśyeṣu

Compound adṛśya -

Adverb -adṛśyam -adṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria