सुबन्तावली ?अदृष्टफल

Roma

पुमान्एकद्विबहु
प्रथमाअदृष्टफलः अदृष्टफलौ अदृष्टफलाः
सम्बोधनम्अदृष्टफल अदृष्टफलौ अदृष्टफलाः
द्वितीयाअदृष्टफलम् अदृष्टफलौ अदृष्टफलान्
तृतीयाअदृष्टफलेन अदृष्टफलाभ्याम् अदृष्टफलैः अदृष्टफलेभिः
चतुर्थीअदृष्टफलाय अदृष्टफलाभ्याम् अदृष्टफलेभ्यः
पञ्चमीअदृष्टफलात् अदृष्टफलाभ्याम् अदृष्टफलेभ्यः
षष्ठीअदृष्टफलस्य अदृष्टफलयोः अदृष्टफलानाम्
सप्तमीअदृष्टफले अदृष्टफलयोः अदृष्टफलेषु

समास अदृष्टफल

अव्यय ॰अदृष्टफलम् ॰अदृष्टफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria