Declension table of ?adṛṣṭaphala

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭaphalaḥ adṛṣṭaphalau adṛṣṭaphalāḥ
Vocativeadṛṣṭaphala adṛṣṭaphalau adṛṣṭaphalāḥ
Accusativeadṛṣṭaphalam adṛṣṭaphalau adṛṣṭaphalān
Instrumentaladṛṣṭaphalena adṛṣṭaphalābhyām adṛṣṭaphalaiḥ adṛṣṭaphalebhiḥ
Dativeadṛṣṭaphalāya adṛṣṭaphalābhyām adṛṣṭaphalebhyaḥ
Ablativeadṛṣṭaphalāt adṛṣṭaphalābhyām adṛṣṭaphalebhyaḥ
Genitiveadṛṣṭaphalasya adṛṣṭaphalayoḥ adṛṣṭaphalānām
Locativeadṛṣṭaphale adṛṣṭaphalayoḥ adṛṣṭaphaleṣu

Compound adṛṣṭaphala -

Adverb -adṛṣṭaphalam -adṛṣṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria