Declension table of adṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭārthaḥ adṛṣṭārthau adṛṣṭārthāḥ
Vocativeadṛṣṭārtha adṛṣṭārthau adṛṣṭārthāḥ
Accusativeadṛṣṭārtham adṛṣṭārthau adṛṣṭārthān
Instrumentaladṛṣṭārthena adṛṣṭārthābhyām adṛṣṭārthaiḥ adṛṣṭārthebhiḥ
Dativeadṛṣṭārthāya adṛṣṭārthābhyām adṛṣṭārthebhyaḥ
Ablativeadṛṣṭārthāt adṛṣṭārthābhyām adṛṣṭārthebhyaḥ
Genitiveadṛṣṭārthasya adṛṣṭārthayoḥ adṛṣṭārthānām
Locativeadṛṣṭārthe adṛṣṭārthayoḥ adṛṣṭārtheṣu

Compound adṛṣṭārtha -

Adverb -adṛṣṭārtham -adṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria