Declension table of adṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭam adṛṣṭe adṛṣṭāni
Vocativeadṛṣṭa adṛṣṭe adṛṣṭāni
Accusativeadṛṣṭam adṛṣṭe adṛṣṭāni
Instrumentaladṛṣṭena adṛṣṭābhyām adṛṣṭaiḥ
Dativeadṛṣṭāya adṛṣṭābhyām adṛṣṭebhyaḥ
Ablativeadṛṣṭāt adṛṣṭābhyām adṛṣṭebhyaḥ
Genitiveadṛṣṭasya adṛṣṭayoḥ adṛṣṭānām
Locativeadṛṣṭe adṛṣṭayoḥ adṛṣṭeṣu

Compound adṛṣṭa -

Adverb -adṛṣṭam -adṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria