Declension table of adṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭaḥ adṛṣṭau adṛṣṭāḥ
Vocativeadṛṣṭa adṛṣṭau adṛṣṭāḥ
Accusativeadṛṣṭam adṛṣṭau adṛṣṭān
Instrumentaladṛṣṭena adṛṣṭābhyām adṛṣṭaiḥ
Dativeadṛṣṭāya adṛṣṭābhyām adṛṣṭebhyaḥ
Ablativeadṛṣṭāt adṛṣṭābhyām adṛṣṭebhyaḥ
Genitiveadṛṣṭasya adṛṣṭayoḥ adṛṣṭānām
Locativeadṛṣṭe adṛṣṭayoḥ adṛṣṭeṣu

Compound adṛṣṭa -

Adverb -adṛṣṭam -adṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria