सुबन्तावली अचतुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअचतुरम् अचतुरे अचतुराणि
सम्बोधनम्अचतुर अचतुरे अचतुराणि
द्वितीयाअचतुरम् अचतुरे अचतुराणि
तृतीयाअचतुरेण अचतुराभ्याम् अचतुरैः
चतुर्थीअचतुराय अचतुराभ्याम् अचतुरेभ्यः
पञ्चमीअचतुरात् अचतुराभ्याम् अचतुरेभ्यः
षष्ठीअचतुरस्य अचतुरयोः अचतुराणाम्
सप्तमीअचतुरे अचतुरयोः अचतुरेषु

समास अचतुर

अव्यय ॰अचतुरम् ॰अचतुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria