Declension table of acakṣuḥśrotra

Deva

NeuterSingularDualPlural
Nominativeacakṣuḥśrotram acakṣuḥśrotre acakṣuḥśrotrāṇi
Vocativeacakṣuḥśrotra acakṣuḥśrotre acakṣuḥśrotrāṇi
Accusativeacakṣuḥśrotram acakṣuḥśrotre acakṣuḥśrotrāṇi
Instrumentalacakṣuḥśrotreṇa acakṣuḥśrotrābhyām acakṣuḥśrotraiḥ
Dativeacakṣuḥśrotrāya acakṣuḥśrotrābhyām acakṣuḥśrotrebhyaḥ
Ablativeacakṣuḥśrotrāt acakṣuḥśrotrābhyām acakṣuḥśrotrebhyaḥ
Genitiveacakṣuḥśrotrasya acakṣuḥśrotrayoḥ acakṣuḥśrotrāṇām
Locativeacakṣuḥśrotre acakṣuḥśrotrayoḥ acakṣuḥśrotreṣu

Compound acakṣuḥśrotra -

Adverb -acakṣuḥśrotram -acakṣuḥśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria