सुबन्तावली अचक्षुःश्रोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअचक्षुःश्रोत्रम् अचक्षुःश्रोत्रे अचक्षुःश्रोत्राणि
सम्बोधनम्अचक्षुःश्रोत्र अचक्षुःश्रोत्रे अचक्षुःश्रोत्राणि
द्वितीयाअचक्षुःश्रोत्रम् अचक्षुःश्रोत्रे अचक्षुःश्रोत्राणि
तृतीयाअचक्षुःश्रोत्रेण अचक्षुःश्रोत्राभ्याम् अचक्षुःश्रोत्रैः
चतुर्थीअचक्षुःश्रोत्राय अचक्षुःश्रोत्राभ्याम् अचक्षुःश्रोत्रेभ्यः
पञ्चमीअचक्षुःश्रोत्रात् अचक्षुःश्रोत्राभ्याम् अचक्षुःश्रोत्रेभ्यः
षष्ठीअचक्षुःश्रोत्रस्य अचक्षुःश्रोत्रयोः अचक्षुःश्रोत्राणाम्
सप्तमीअचक्षुःश्रोत्रे अचक्षुःश्रोत्रयोः अचक्षुःश्रोत्रेषु

समास अचक्षुःश्रोत्र

अव्यय ॰अचक्षुःश्रोत्रम् ॰अचक्षुःश्रोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria