Declension table of abrahmaṇya

Deva

NeuterSingularDualPlural
Nominativeabrahmaṇyam abrahmaṇye abrahmaṇyāni
Vocativeabrahmaṇya abrahmaṇye abrahmaṇyāni
Accusativeabrahmaṇyam abrahmaṇye abrahmaṇyāni
Instrumentalabrahmaṇyena abrahmaṇyābhyām abrahmaṇyaiḥ
Dativeabrahmaṇyāya abrahmaṇyābhyām abrahmaṇyebhyaḥ
Ablativeabrahmaṇyāt abrahmaṇyābhyām abrahmaṇyebhyaḥ
Genitiveabrahmaṇyasya abrahmaṇyayoḥ abrahmaṇyānām
Locativeabrahmaṇye abrahmaṇyayoḥ abrahmaṇyeṣu

Compound abrahmaṇya -

Adverb -abrahmaṇyam -abrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria