Declension table of abrāhmaṇī

Deva

FeminineSingularDualPlural
Nominativeabrāhmaṇī abrāhmaṇyau abrāhmaṇyaḥ
Vocativeabrāhmaṇi abrāhmaṇyau abrāhmaṇyaḥ
Accusativeabrāhmaṇīm abrāhmaṇyau abrāhmaṇīḥ
Instrumentalabrāhmaṇyā abrāhmaṇībhyām abrāhmaṇībhiḥ
Dativeabrāhmaṇyai abrāhmaṇībhyām abrāhmaṇībhyaḥ
Ablativeabrāhmaṇyāḥ abrāhmaṇībhyām abrāhmaṇībhyaḥ
Genitiveabrāhmaṇyāḥ abrāhmaṇyoḥ abrāhmaṇīnām
Locativeabrāhmaṇyām abrāhmaṇyoḥ abrāhmaṇīṣu

Compound abrāhmaṇi - abrāhmaṇī -

Adverb -abrāhmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria